Sanskrit tools

Sanskrit declension


Declension of अकरुणा akaruṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकरुणा akaruṇā
अकरुणे akaruṇe
अकरुणाः akaruṇāḥ
Vocative अकरुणे akaruṇe
अकरुणे akaruṇe
अकरुणाः akaruṇāḥ
Accusative अकरुणाम् akaruṇām
अकरुणे akaruṇe
अकरुणाः akaruṇāḥ
Instrumental अकरुणया akaruṇayā
अकरुणाभ्याम् akaruṇābhyām
अकरुणाभिः akaruṇābhiḥ
Dative अकरुणायै akaruṇāyai
अकरुणाभ्याम् akaruṇābhyām
अकरुणाभ्यः akaruṇābhyaḥ
Ablative अकरुणायाः akaruṇāyāḥ
अकरुणाभ्याम् akaruṇābhyām
अकरुणाभ्यः akaruṇābhyaḥ
Genitive अकरुणायाः akaruṇāyāḥ
अकरुणयोः akaruṇayoḥ
अकरुणानाम् akaruṇānām
Locative अकरुणायाम् akaruṇāyām
अकरुणयोः akaruṇayoḥ
अकरुणासु akaruṇāsu