Singular | Dual | Plural | |
Nominative |
महाफला
mahāphalā |
महाफले
mahāphale |
महाफलाः
mahāphalāḥ |
Vocative |
महाफले
mahāphale |
महाफले
mahāphale |
महाफलाः
mahāphalāḥ |
Accusative |
महाफलाम्
mahāphalām |
महाफले
mahāphale |
महाफलाः
mahāphalāḥ |
Instrumental |
महाफलया
mahāphalayā |
महाफलाभ्याम्
mahāphalābhyām |
महाफलाभिः
mahāphalābhiḥ |
Dative |
महाफलायै
mahāphalāyai |
महाफलाभ्याम्
mahāphalābhyām |
महाफलाभ्यः
mahāphalābhyaḥ |
Ablative |
महाफलायाः
mahāphalāyāḥ |
महाफलाभ्याम्
mahāphalābhyām |
महाफलाभ्यः
mahāphalābhyaḥ |
Genitive |
महाफलायाः
mahāphalāyāḥ |
महाफलयोः
mahāphalayoḥ |
महाफलानाम्
mahāphalānām |
Locative |
महाफलायाम्
mahāphalāyām |
महाफलयोः
mahāphalayoḥ |
महाफलासु
mahāphalāsu |