Sanskrit tools

Sanskrit declension


Declension of महाबभ्रु mahābabhru, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबभ्रुः mahābabhruḥ
महाबभ्रू mahābabhrū
महाबभ्रवः mahābabhravaḥ
Vocative महाबभ्रो mahābabhro
महाबभ्रू mahābabhrū
महाबभ्रवः mahābabhravaḥ
Accusative महाबभ्रुम् mahābabhrum
महाबभ्रू mahābabhrū
महाबभ्रून् mahābabhrūn
Instrumental महाबभ्रुणा mahābabhruṇā
महाबभ्रुभ्याम् mahābabhrubhyām
महाबभ्रुभिः mahābabhrubhiḥ
Dative महाबभ्रवे mahābabhrave
महाबभ्रुभ्याम् mahābabhrubhyām
महाबभ्रुभ्यः mahābabhrubhyaḥ
Ablative महाबभ्रोः mahābabhroḥ
महाबभ्रुभ्याम् mahābabhrubhyām
महाबभ्रुभ्यः mahābabhrubhyaḥ
Genitive महाबभ्रोः mahābabhroḥ
महाबभ्र्वोः mahābabhrvoḥ
महाबभ्रूणाम् mahābabhrūṇām
Locative महाबभ्रौ mahābabhrau
महाबभ्र्वोः mahābabhrvoḥ
महाबभ्रुषु mahābabhruṣu