| Singular | Dual | Plural |
Nominative |
महाबभ्रुः
mahābabhruḥ
|
महाबभ्रू
mahābabhrū
|
महाबभ्रवः
mahābabhravaḥ
|
Vocative |
महाबभ्रो
mahābabhro
|
महाबभ्रू
mahābabhrū
|
महाबभ्रवः
mahābabhravaḥ
|
Accusative |
महाबभ्रुम्
mahābabhrum
|
महाबभ्रू
mahābabhrū
|
महाबभ्रून्
mahābabhrūn
|
Instrumental |
महाबभ्रुणा
mahābabhruṇā
|
महाबभ्रुभ्याम्
mahābabhrubhyām
|
महाबभ्रुभिः
mahābabhrubhiḥ
|
Dative |
महाबभ्रवे
mahābabhrave
|
महाबभ्रुभ्याम्
mahābabhrubhyām
|
महाबभ्रुभ्यः
mahābabhrubhyaḥ
|
Ablative |
महाबभ्रोः
mahābabhroḥ
|
महाबभ्रुभ्याम्
mahābabhrubhyām
|
महाबभ्रुभ्यः
mahābabhrubhyaḥ
|
Genitive |
महाबभ्रोः
mahābabhroḥ
|
महाबभ्र्वोः
mahābabhrvoḥ
|
महाबभ्रूणाम्
mahābabhrūṇām
|
Locative |
महाबभ्रौ
mahābabhrau
|
महाबभ्र्वोः
mahābabhrvoḥ
|
महाबभ्रुषु
mahābabhruṣu
|