Singular | Dual | Plural | |
Nominative |
महाबाहुः
mahābāhuḥ |
महाबाहू
mahābāhū |
महाबाहवः
mahābāhavaḥ |
Vocative |
महाबाहो
mahābāho |
महाबाहू
mahābāhū |
महाबाहवः
mahābāhavaḥ |
Accusative |
महाबाहुम्
mahābāhum |
महाबाहू
mahābāhū |
महाबाहून्
mahābāhūn |
Instrumental |
महाबाहुना
mahābāhunā |
महाबाहुभ्याम्
mahābāhubhyām |
महाबाहुभिः
mahābāhubhiḥ |
Dative |
महाबाहवे
mahābāhave |
महाबाहुभ्याम्
mahābāhubhyām |
महाबाहुभ्यः
mahābāhubhyaḥ |
Ablative |
महाबाहोः
mahābāhoḥ |
महाबाहुभ्याम्
mahābāhubhyām |
महाबाहुभ्यः
mahābāhubhyaḥ |
Genitive |
महाबाहोः
mahābāhoḥ |
महाबाह्वोः
mahābāhvoḥ |
महाबाहूनाम्
mahābāhūnām |
Locative |
महाबाहौ
mahābāhau |
महाबाह्वोः
mahābāhvoḥ |
महाबाहुषु
mahābāhuṣu |