Sanskrit tools

Sanskrit declension


Declension of महाबाहु mahābāhu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबाहुः mahābāhuḥ
महाबाहू mahābāhū
महाबाहवः mahābāhavaḥ
Vocative महाबाहो mahābāho
महाबाहू mahābāhū
महाबाहवः mahābāhavaḥ
Accusative महाबाहुम् mahābāhum
महाबाहू mahābāhū
महाबाहूः mahābāhūḥ
Instrumental महाबाह्वा mahābāhvā
महाबाहुभ्याम् mahābāhubhyām
महाबाहुभिः mahābāhubhiḥ
Dative महाबाहवे mahābāhave
महाबाह्वै mahābāhvai
महाबाहुभ्याम् mahābāhubhyām
महाबाहुभ्यः mahābāhubhyaḥ
Ablative महाबाहोः mahābāhoḥ
महाबाह्वाः mahābāhvāḥ
महाबाहुभ्याम् mahābāhubhyām
महाबाहुभ्यः mahābāhubhyaḥ
Genitive महाबाहोः mahābāhoḥ
महाबाह्वाः mahābāhvāḥ
महाबाह्वोः mahābāhvoḥ
महाबाहूनाम् mahābāhūnām
Locative महाबाहौ mahābāhau
महाबाह्वाम् mahābāhvām
महाबाह्वोः mahābāhvoḥ
महाबाहुषु mahābāhuṣu