Sanskrit tools

Sanskrit declension


Declension of महाबीजा mahābījā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबीजा mahābījā
महाबीजे mahābīje
महाबीजाः mahābījāḥ
Vocative महाबीजे mahābīje
महाबीजे mahābīje
महाबीजाः mahābījāḥ
Accusative महाबीजाम् mahābījām
महाबीजे mahābīje
महाबीजाः mahābījāḥ
Instrumental महाबीजया mahābījayā
महाबीजाभ्याम् mahābījābhyām
महाबीजाभिः mahābījābhiḥ
Dative महाबीजायै mahābījāyai
महाबीजाभ्याम् mahābījābhyām
महाबीजाभ्यः mahābījābhyaḥ
Ablative महाबीजायाः mahābījāyāḥ
महाबीजाभ्याम् mahābījābhyām
महाबीजाभ्यः mahābījābhyaḥ
Genitive महाबीजायाः mahābījāyāḥ
महाबीजयोः mahābījayoḥ
महाबीजानाम् mahābījānām
Locative महाबीजायाम् mahābījāyām
महाबीजयोः mahābījayoḥ
महाबीजासु mahābījāsu