Sanskrit tools

Sanskrit declension


Declension of महाबुद्धि mahābuddhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबुद्धिः mahābuddhiḥ
महाबुद्धी mahābuddhī
महाबुद्धयः mahābuddhayaḥ
Vocative महाबुद्धे mahābuddhe
महाबुद्धी mahābuddhī
महाबुद्धयः mahābuddhayaḥ
Accusative महाबुद्धिम् mahābuddhim
महाबुद्धी mahābuddhī
महाबुद्धीः mahābuddhīḥ
Instrumental महाबुद्ध्या mahābuddhyā
महाबुद्धिभ्याम् mahābuddhibhyām
महाबुद्धिभिः mahābuddhibhiḥ
Dative महाबुद्धये mahābuddhaye
महाबुद्ध्यै mahābuddhyai
महाबुद्धिभ्याम् mahābuddhibhyām
महाबुद्धिभ्यः mahābuddhibhyaḥ
Ablative महाबुद्धेः mahābuddheḥ
महाबुद्ध्याः mahābuddhyāḥ
महाबुद्धिभ्याम् mahābuddhibhyām
महाबुद्धिभ्यः mahābuddhibhyaḥ
Genitive महाबुद्धेः mahābuddheḥ
महाबुद्ध्याः mahābuddhyāḥ
महाबुद्ध्योः mahābuddhyoḥ
महाबुद्धीनाम् mahābuddhīnām
Locative महाबुद्धौ mahābuddhau
महाबुद्ध्याम् mahābuddhyām
महाबुद्ध्योः mahābuddhyoḥ
महाबुद्धिषु mahābuddhiṣu