Singular | Dual | Plural | |
Nominative |
महाबुद्धिः
mahābuddhiḥ |
महाबुद्धी
mahābuddhī |
महाबुद्धयः
mahābuddhayaḥ |
Vocative |
महाबुद्धे
mahābuddhe |
महाबुद्धी
mahābuddhī |
महाबुद्धयः
mahābuddhayaḥ |
Accusative |
महाबुद्धिम्
mahābuddhim |
महाबुद्धी
mahābuddhī |
महाबुद्धीः
mahābuddhīḥ |
Instrumental |
महाबुद्ध्या
mahābuddhyā |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभिः
mahābuddhibhiḥ |
Dative |
महाबुद्धये
mahābuddhaye महाबुद्ध्यै mahābuddhyai |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Ablative |
महाबुद्धेः
mahābuddheḥ महाबुद्ध्याः mahābuddhyāḥ |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Genitive |
महाबुद्धेः
mahābuddheḥ महाबुद्ध्याः mahābuddhyāḥ |
महाबुद्ध्योः
mahābuddhyoḥ |
महाबुद्धीनाम्
mahābuddhīnām |
Locative |
महाबुद्धौ
mahābuddhau महाबुद्ध्याम् mahābuddhyām |
महाबुद्ध्योः
mahābuddhyoḥ |
महाबुद्धिषु
mahābuddhiṣu |