| Singular | Dual | Plural |
Nominative |
महाबुद्धिः
mahābuddhiḥ
|
महाबुद्धी
mahābuddhī
|
महाबुद्धयः
mahābuddhayaḥ
|
Vocative |
महाबुद्धे
mahābuddhe
|
महाबुद्धी
mahābuddhī
|
महाबुद्धयः
mahābuddhayaḥ
|
Accusative |
महाबुद्धिम्
mahābuddhim
|
महाबुद्धी
mahābuddhī
|
महाबुद्धीन्
mahābuddhīn
|
Instrumental |
महाबुद्धिना
mahābuddhinā
|
महाबुद्धिभ्याम्
mahābuddhibhyām
|
महाबुद्धिभिः
mahābuddhibhiḥ
|
Dative |
महाबुद्धये
mahābuddhaye
|
महाबुद्धिभ्याम्
mahābuddhibhyām
|
महाबुद्धिभ्यः
mahābuddhibhyaḥ
|
Ablative |
महाबुद्धेः
mahābuddheḥ
|
महाबुद्धिभ्याम्
mahābuddhibhyām
|
महाबुद्धिभ्यः
mahābuddhibhyaḥ
|
Genitive |
महाबुद्धेः
mahābuddheḥ
|
महाबुद्ध्योः
mahābuddhyoḥ
|
महाबुद्धीनाम्
mahābuddhīnām
|
Locative |
महाबुद्धौ
mahābuddhau
|
महाबुद्ध्योः
mahābuddhyoḥ
|
महाबुद्धिषु
mahābuddhiṣu
|