Sanskrit tools

Sanskrit declension


Declension of महाबुध्न mahābudhna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबुध्नः mahābudhnaḥ
महाबुध्नौ mahābudhnau
महाबुध्नाः mahābudhnāḥ
Vocative महाबुध्न mahābudhna
महाबुध्नौ mahābudhnau
महाबुध्नाः mahābudhnāḥ
Accusative महाबुध्नम् mahābudhnam
महाबुध्नौ mahābudhnau
महाबुध्नान् mahābudhnān
Instrumental महाबुध्नेन mahābudhnena
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नैः mahābudhnaiḥ
Dative महाबुध्नाय mahābudhnāya
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नेभ्यः mahābudhnebhyaḥ
Ablative महाबुध्नात् mahābudhnāt
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नेभ्यः mahābudhnebhyaḥ
Genitive महाबुध्नस्य mahābudhnasya
महाबुध्नयोः mahābudhnayoḥ
महाबुध्नानाम् mahābudhnānām
Locative महाबुध्ने mahābudhne
महाबुध्नयोः mahābudhnayoḥ
महाबुध्नेषु mahābudhneṣu