| Singular | Dual | Plural |
Nominative |
महाबुध्ना
mahābudhnā
|
महाबुध्ने
mahābudhne
|
महाबुध्नाः
mahābudhnāḥ
|
Vocative |
महाबुध्ने
mahābudhne
|
महाबुध्ने
mahābudhne
|
महाबुध्नाः
mahābudhnāḥ
|
Accusative |
महाबुध्नाम्
mahābudhnām
|
महाबुध्ने
mahābudhne
|
महाबुध्नाः
mahābudhnāḥ
|
Instrumental |
महाबुध्नया
mahābudhnayā
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नाभिः
mahābudhnābhiḥ
|
Dative |
महाबुध्नायै
mahābudhnāyai
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नाभ्यः
mahābudhnābhyaḥ
|
Ablative |
महाबुध्नायाः
mahābudhnāyāḥ
|
महाबुध्नाभ्याम्
mahābudhnābhyām
|
महाबुध्नाभ्यः
mahābudhnābhyaḥ
|
Genitive |
महाबुध्नायाः
mahābudhnāyāḥ
|
महाबुध्नयोः
mahābudhnayoḥ
|
महाबुध्नानाम्
mahābudhnānām
|
Locative |
महाबुध्नायाम्
mahābudhnāyām
|
महाबुध्नयोः
mahābudhnayoḥ
|
महाबुध्नासु
mahābudhnāsu
|