Sanskrit tools

Sanskrit declension


Declension of महाबुध्ना mahābudhnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबुध्ना mahābudhnā
महाबुध्ने mahābudhne
महाबुध्नाः mahābudhnāḥ
Vocative महाबुध्ने mahābudhne
महाबुध्ने mahābudhne
महाबुध्नाः mahābudhnāḥ
Accusative महाबुध्नाम् mahābudhnām
महाबुध्ने mahābudhne
महाबुध्नाः mahābudhnāḥ
Instrumental महाबुध्नया mahābudhnayā
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नाभिः mahābudhnābhiḥ
Dative महाबुध्नायै mahābudhnāyai
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नाभ्यः mahābudhnābhyaḥ
Ablative महाबुध्नायाः mahābudhnāyāḥ
महाबुध्नाभ्याम् mahābudhnābhyām
महाबुध्नाभ्यः mahābudhnābhyaḥ
Genitive महाबुध्नायाः mahābudhnāyāḥ
महाबुध्नयोः mahābudhnayoḥ
महाबुध्नानाम् mahābudhnānām
Locative महाबुध्नायाम् mahābudhnāyām
महाबुध्नयोः mahābudhnayoḥ
महाबुध्नासु mahābudhnāsu