Sanskrit tools

Sanskrit declension


Declension of महाबोधि mahābodhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबोधिः mahābodhiḥ
महाबोधी mahābodhī
महाबोधयः mahābodhayaḥ
Vocative महाबोधे mahābodhe
महाबोधी mahābodhī
महाबोधयः mahābodhayaḥ
Accusative महाबोधिम् mahābodhim
महाबोधी mahābodhī
महाबोधीन् mahābodhīn
Instrumental महाबोधिना mahābodhinā
महाबोधिभ्याम् mahābodhibhyām
महाबोधिभिः mahābodhibhiḥ
Dative महाबोधये mahābodhaye
महाबोधिभ्याम् mahābodhibhyām
महाबोधिभ्यः mahābodhibhyaḥ
Ablative महाबोधेः mahābodheḥ
महाबोधिभ्याम् mahābodhibhyām
महाबोधिभ्यः mahābodhibhyaḥ
Genitive महाबोधेः mahābodheḥ
महाबोध्योः mahābodhyoḥ
महाबोधीनाम् mahābodhīnām
Locative महाबोधौ mahābodhau
महाबोध्योः mahābodhyoḥ
महाबोधिषु mahābodhiṣu