Sanskrit tools

Sanskrit declension


Declension of महाब्राह्मण mahābrāhmaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाब्राह्मणः mahābrāhmaṇaḥ
महाब्राह्मणौ mahābrāhmaṇau
महाब्राह्मणाः mahābrāhmaṇāḥ
Vocative महाब्राह्मण mahābrāhmaṇa
महाब्राह्मणौ mahābrāhmaṇau
महाब्राह्मणाः mahābrāhmaṇāḥ
Accusative महाब्राह्मणम् mahābrāhmaṇam
महाब्राह्मणौ mahābrāhmaṇau
महाब्राह्मणान् mahābrāhmaṇān
Instrumental महाब्राह्मणेन mahābrāhmaṇena
महाब्राह्मणाभ्याम् mahābrāhmaṇābhyām
महाब्राह्मणैः mahābrāhmaṇaiḥ
Dative महाब्राह्मणाय mahābrāhmaṇāya
महाब्राह्मणाभ्याम् mahābrāhmaṇābhyām
महाब्राह्मणेभ्यः mahābrāhmaṇebhyaḥ
Ablative महाब्राह्मणात् mahābrāhmaṇāt
महाब्राह्मणाभ्याम् mahābrāhmaṇābhyām
महाब्राह्मणेभ्यः mahābrāhmaṇebhyaḥ
Genitive महाब्राह्मणस्य mahābrāhmaṇasya
महाब्राह्मणयोः mahābrāhmaṇayoḥ
महाब्राह्मणानाम् mahābrāhmaṇānām
Locative महाब्राह्मणे mahābrāhmaṇe
महाब्राह्मणयोः mahābrāhmaṇayoḥ
महाब्राह्मणेषु mahābrāhmaṇeṣu