| Singular | Dual | Plural |
Nominative |
महाभट्टारिकार्चारत्नम्
mahābhaṭṭārikārcāratnam
|
महाभट्टारिकार्चारत्ने
mahābhaṭṭārikārcāratne
|
महाभट्टारिकार्चारत्नानि
mahābhaṭṭārikārcāratnāni
|
Vocative |
महाभट्टारिकार्चारत्न
mahābhaṭṭārikārcāratna
|
महाभट्टारिकार्चारत्ने
mahābhaṭṭārikārcāratne
|
महाभट्टारिकार्चारत्नानि
mahābhaṭṭārikārcāratnāni
|
Accusative |
महाभट्टारिकार्चारत्नम्
mahābhaṭṭārikārcāratnam
|
महाभट्टारिकार्चारत्ने
mahābhaṭṭārikārcāratne
|
महाभट्टारिकार्चारत्नानि
mahābhaṭṭārikārcāratnāni
|
Instrumental |
महाभट्टारिकार्चारत्नेन
mahābhaṭṭārikārcāratnena
|
महाभट्टारिकार्चारत्नाभ्याम्
mahābhaṭṭārikārcāratnābhyām
|
महाभट्टारिकार्चारत्नैः
mahābhaṭṭārikārcāratnaiḥ
|
Dative |
महाभट्टारिकार्चारत्नाय
mahābhaṭṭārikārcāratnāya
|
महाभट्टारिकार्चारत्नाभ्याम्
mahābhaṭṭārikārcāratnābhyām
|
महाभट्टारिकार्चारत्नेभ्यः
mahābhaṭṭārikārcāratnebhyaḥ
|
Ablative |
महाभट्टारिकार्चारत्नात्
mahābhaṭṭārikārcāratnāt
|
महाभट्टारिकार्चारत्नाभ्याम्
mahābhaṭṭārikārcāratnābhyām
|
महाभट्टारिकार्चारत्नेभ्यः
mahābhaṭṭārikārcāratnebhyaḥ
|
Genitive |
महाभट्टारिकार्चारत्नस्य
mahābhaṭṭārikārcāratnasya
|
महाभट्टारिकार्चारत्नयोः
mahābhaṭṭārikārcāratnayoḥ
|
महाभट्टारिकार्चारत्नानाम्
mahābhaṭṭārikārcāratnānām
|
Locative |
महाभट्टारिकार्चारत्ने
mahābhaṭṭārikārcāratne
|
महाभट्टारिकार्चारत्नयोः
mahābhaṭṭārikārcāratnayoḥ
|
महाभट्टारिकार्चारत्नेषु
mahābhaṭṭārikārcāratneṣu
|