Sanskrit tools

Sanskrit declension


Declension of महाभट्टारिकार्चारत्न mahābhaṭṭārikārcāratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभट्टारिकार्चारत्नम् mahābhaṭṭārikārcāratnam
महाभट्टारिकार्चारत्ने mahābhaṭṭārikārcāratne
महाभट्टारिकार्चारत्नानि mahābhaṭṭārikārcāratnāni
Vocative महाभट्टारिकार्चारत्न mahābhaṭṭārikārcāratna
महाभट्टारिकार्चारत्ने mahābhaṭṭārikārcāratne
महाभट्टारिकार्चारत्नानि mahābhaṭṭārikārcāratnāni
Accusative महाभट्टारिकार्चारत्नम् mahābhaṭṭārikārcāratnam
महाभट्टारिकार्चारत्ने mahābhaṭṭārikārcāratne
महाभट्टारिकार्चारत्नानि mahābhaṭṭārikārcāratnāni
Instrumental महाभट्टारिकार्चारत्नेन mahābhaṭṭārikārcāratnena
महाभट्टारिकार्चारत्नाभ्याम् mahābhaṭṭārikārcāratnābhyām
महाभट्टारिकार्चारत्नैः mahābhaṭṭārikārcāratnaiḥ
Dative महाभट्टारिकार्चारत्नाय mahābhaṭṭārikārcāratnāya
महाभट्टारिकार्चारत्नाभ्याम् mahābhaṭṭārikārcāratnābhyām
महाभट्टारिकार्चारत्नेभ्यः mahābhaṭṭārikārcāratnebhyaḥ
Ablative महाभट्टारिकार्चारत्नात् mahābhaṭṭārikārcāratnāt
महाभट्टारिकार्चारत्नाभ्याम् mahābhaṭṭārikārcāratnābhyām
महाभट्टारिकार्चारत्नेभ्यः mahābhaṭṭārikārcāratnebhyaḥ
Genitive महाभट्टारिकार्चारत्नस्य mahābhaṭṭārikārcāratnasya
महाभट्टारिकार्चारत्नयोः mahābhaṭṭārikārcāratnayoḥ
महाभट्टारिकार्चारत्नानाम् mahābhaṭṭārikārcāratnānām
Locative महाभट्टारिकार्चारत्ने mahābhaṭṭārikārcāratne
महाभट्टारिकार्चारत्नयोः mahābhaṭṭārikārcāratnayoḥ
महाभट्टारिकार्चारत्नेषु mahābhaṭṭārikārcāratneṣu