| Singular | Dual | Plural |
Nominative |
महाभद्रा
mahābhadrā
|
महाभद्रे
mahābhadre
|
महाभद्राः
mahābhadrāḥ
|
Vocative |
महाभद्रे
mahābhadre
|
महाभद्रे
mahābhadre
|
महाभद्राः
mahābhadrāḥ
|
Accusative |
महाभद्राम्
mahābhadrām
|
महाभद्रे
mahābhadre
|
महाभद्राः
mahābhadrāḥ
|
Instrumental |
महाभद्रया
mahābhadrayā
|
महाभद्राभ्याम्
mahābhadrābhyām
|
महाभद्राभिः
mahābhadrābhiḥ
|
Dative |
महाभद्रायै
mahābhadrāyai
|
महाभद्राभ्याम्
mahābhadrābhyām
|
महाभद्राभ्यः
mahābhadrābhyaḥ
|
Ablative |
महाभद्रायाः
mahābhadrāyāḥ
|
महाभद्राभ्याम्
mahābhadrābhyām
|
महाभद्राभ्यः
mahābhadrābhyaḥ
|
Genitive |
महाभद्रायाः
mahābhadrāyāḥ
|
महाभद्रयोः
mahābhadrayoḥ
|
महाभद्राणाम्
mahābhadrāṇām
|
Locative |
महाभद्रायाम्
mahābhadrāyām
|
महाभद्रयोः
mahābhadrayoḥ
|
महाभद्रासु
mahābhadrāsu
|