Sanskrit tools

Sanskrit declension


Declension of महाभद्रा mahābhadrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभद्रा mahābhadrā
महाभद्रे mahābhadre
महाभद्राः mahābhadrāḥ
Vocative महाभद्रे mahābhadre
महाभद्रे mahābhadre
महाभद्राः mahābhadrāḥ
Accusative महाभद्राम् mahābhadrām
महाभद्रे mahābhadre
महाभद्राः mahābhadrāḥ
Instrumental महाभद्रया mahābhadrayā
महाभद्राभ्याम् mahābhadrābhyām
महाभद्राभिः mahābhadrābhiḥ
Dative महाभद्रायै mahābhadrāyai
महाभद्राभ्याम् mahābhadrābhyām
महाभद्राभ्यः mahābhadrābhyaḥ
Ablative महाभद्रायाः mahābhadrāyāḥ
महाभद्राभ्याम् mahābhadrābhyām
महाभद्राभ्यः mahābhadrābhyaḥ
Genitive महाभद्रायाः mahābhadrāyāḥ
महाभद्रयोः mahābhadrayoḥ
महाभद्राणाम् mahābhadrāṇām
Locative महाभद्रायाम् mahābhadrāyām
महाभद्रयोः mahābhadrayoḥ
महाभद्रासु mahābhadrāsu