Singular | Dual | Plural | |
Nominative |
महाभयः
mahābhayaḥ |
महाभयौ
mahābhayau |
महाभयाः
mahābhayāḥ |
Vocative |
महाभय
mahābhaya |
महाभयौ
mahābhayau |
महाभयाः
mahābhayāḥ |
Accusative |
महाभयम्
mahābhayam |
महाभयौ
mahābhayau |
महाभयान्
mahābhayān |
Instrumental |
महाभयेन
mahābhayena |
महाभयाभ्याम्
mahābhayābhyām |
महाभयैः
mahābhayaiḥ |
Dative |
महाभयाय
mahābhayāya |
महाभयाभ्याम्
mahābhayābhyām |
महाभयेभ्यः
mahābhayebhyaḥ |
Ablative |
महाभयात्
mahābhayāt |
महाभयाभ्याम्
mahābhayābhyām |
महाभयेभ्यः
mahābhayebhyaḥ |
Genitive |
महाभयस्य
mahābhayasya |
महाभययोः
mahābhayayoḥ |
महाभयानाम्
mahābhayānām |
Locative |
महाभये
mahābhaye |
महाभययोः
mahābhayayoḥ |
महाभयेषु
mahābhayeṣu |