Sanskrit tools

Sanskrit declension


Declension of महाभय mahābhaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभयम् mahābhayam
महाभये mahābhaye
महाभयानि mahābhayāni
Vocative महाभय mahābhaya
महाभये mahābhaye
महाभयानि mahābhayāni
Accusative महाभयम् mahābhayam
महाभये mahābhaye
महाभयानि mahābhayāni
Instrumental महाभयेन mahābhayena
महाभयाभ्याम् mahābhayābhyām
महाभयैः mahābhayaiḥ
Dative महाभयाय mahābhayāya
महाभयाभ्याम् mahābhayābhyām
महाभयेभ्यः mahābhayebhyaḥ
Ablative महाभयात् mahābhayāt
महाभयाभ्याम् mahābhayābhyām
महाभयेभ्यः mahābhayebhyaḥ
Genitive महाभयस्य mahābhayasya
महाभययोः mahābhayayoḥ
महाभयानाम् mahābhayānām
Locative महाभये mahābhaye
महाभययोः mahābhayayoḥ
महाभयेषु mahābhayeṣu