| Singular | Dual | Plural |
Nominative |
महाभागः
mahābhāgaḥ
|
महाभागौ
mahābhāgau
|
महाभागाः
mahābhāgāḥ
|
Vocative |
महाभाग
mahābhāga
|
महाभागौ
mahābhāgau
|
महाभागाः
mahābhāgāḥ
|
Accusative |
महाभागम्
mahābhāgam
|
महाभागौ
mahābhāgau
|
महाभागान्
mahābhāgān
|
Instrumental |
महाभागेन
mahābhāgena
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागैः
mahābhāgaiḥ
|
Dative |
महाभागाय
mahābhāgāya
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागेभ्यः
mahābhāgebhyaḥ
|
Ablative |
महाभागात्
mahābhāgāt
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागेभ्यः
mahābhāgebhyaḥ
|
Genitive |
महाभागस्य
mahābhāgasya
|
महाभागयोः
mahābhāgayoḥ
|
महाभागानाम्
mahābhāgānām
|
Locative |
महाभागे
mahābhāge
|
महाभागयोः
mahābhāgayoḥ
|
महाभागेषु
mahābhāgeṣu
|