| Singular | Dual | Plural |
Nominative |
महाभाग्यम्
mahābhāgyam
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Vocative |
महाभाग्य
mahābhāgya
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Accusative |
महाभाग्यम्
mahābhāgyam
|
महाभाग्ये
mahābhāgye
|
महाभाग्यानि
mahābhāgyāni
|
Instrumental |
महाभाग्येन
mahābhāgyena
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्यैः
mahābhāgyaiḥ
|
Dative |
महाभाग्याय
mahābhāgyāya
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्येभ्यः
mahābhāgyebhyaḥ
|
Ablative |
महाभाग्यात्
mahābhāgyāt
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्येभ्यः
mahābhāgyebhyaḥ
|
Genitive |
महाभाग्यस्य
mahābhāgyasya
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्यानाम्
mahābhāgyānām
|
Locative |
महाभाग्ये
mahābhāgye
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्येषु
mahābhāgyeṣu
|