| Singular | Dual | Plural |
Nominative |
महाभाण्डागारम्
mahābhāṇḍāgāram
|
महाभाण्डागारे
mahābhāṇḍāgāre
|
महाभाण्डागाराणि
mahābhāṇḍāgārāṇi
|
Vocative |
महाभाण्डागार
mahābhāṇḍāgāra
|
महाभाण्डागारे
mahābhāṇḍāgāre
|
महाभाण्डागाराणि
mahābhāṇḍāgārāṇi
|
Accusative |
महाभाण्डागारम्
mahābhāṇḍāgāram
|
महाभाण्डागारे
mahābhāṇḍāgāre
|
महाभाण्डागाराणि
mahābhāṇḍāgārāṇi
|
Instrumental |
महाभाण्डागारेण
mahābhāṇḍāgāreṇa
|
महाभाण्डागाराभ्याम्
mahābhāṇḍāgārābhyām
|
महाभाण्डागारैः
mahābhāṇḍāgāraiḥ
|
Dative |
महाभाण्डागाराय
mahābhāṇḍāgārāya
|
महाभाण्डागाराभ्याम्
mahābhāṇḍāgārābhyām
|
महाभाण्डागारेभ्यः
mahābhāṇḍāgārebhyaḥ
|
Ablative |
महाभाण्डागारात्
mahābhāṇḍāgārāt
|
महाभाण्डागाराभ्याम्
mahābhāṇḍāgārābhyām
|
महाभाण्डागारेभ्यः
mahābhāṇḍāgārebhyaḥ
|
Genitive |
महाभाण्डागारस्य
mahābhāṇḍāgārasya
|
महाभाण्डागारयोः
mahābhāṇḍāgārayoḥ
|
महाभाण्डागाराणाम्
mahābhāṇḍāgārāṇām
|
Locative |
महाभाण्डागारे
mahābhāṇḍāgāre
|
महाभाण्डागारयोः
mahābhāṇḍāgārayoḥ
|
महाभाण्डागारेषु
mahābhāṇḍāgāreṣu
|