Sanskrit tools

Sanskrit declension


Declension of महाभाण्डागार mahābhāṇḍāgāra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाण्डागारम् mahābhāṇḍāgāram
महाभाण्डागारे mahābhāṇḍāgāre
महाभाण्डागाराणि mahābhāṇḍāgārāṇi
Vocative महाभाण्डागार mahābhāṇḍāgāra
महाभाण्डागारे mahābhāṇḍāgāre
महाभाण्डागाराणि mahābhāṇḍāgārāṇi
Accusative महाभाण्डागारम् mahābhāṇḍāgāram
महाभाण्डागारे mahābhāṇḍāgāre
महाभाण्डागाराणि mahābhāṇḍāgārāṇi
Instrumental महाभाण्डागारेण mahābhāṇḍāgāreṇa
महाभाण्डागाराभ्याम् mahābhāṇḍāgārābhyām
महाभाण्डागारैः mahābhāṇḍāgāraiḥ
Dative महाभाण्डागाराय mahābhāṇḍāgārāya
महाभाण्डागाराभ्याम् mahābhāṇḍāgārābhyām
महाभाण्डागारेभ्यः mahābhāṇḍāgārebhyaḥ
Ablative महाभाण्डागारात् mahābhāṇḍāgārāt
महाभाण्डागाराभ्याम् mahābhāṇḍāgārābhyām
महाभाण्डागारेभ्यः mahābhāṇḍāgārebhyaḥ
Genitive महाभाण्डागारस्य mahābhāṇḍāgārasya
महाभाण्डागारयोः mahābhāṇḍāgārayoḥ
महाभाण्डागाराणाम् mahābhāṇḍāgārāṇām
Locative महाभाण्डागारे mahābhāṇḍāgāre
महाभाण्डागारयोः mahābhāṇḍāgārayoḥ
महाभाण्डागारेषु mahābhāṇḍāgāreṣu