Sanskrit tools

Sanskrit declension


Declension of महाभारत mahābhārata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतम् mahābhāratam
महाभारते mahābhārate
महाभारतानि mahābhāratāni
Vocative महाभारत mahābhārata
महाभारते mahābhārate
महाभारतानि mahābhāratāni
Accusative महाभारतम् mahābhāratam
महाभारते mahābhārate
महाभारतानि mahābhāratāni
Instrumental महाभारतेन mahābhāratena
महाभारताभ्याम् mahābhāratābhyām
महाभारतैः mahābhārataiḥ
Dative महाभारताय mahābhāratāya
महाभारताभ्याम् mahābhāratābhyām
महाभारतेभ्यः mahābhāratebhyaḥ
Ablative महाभारतात् mahābhāratāt
महाभारताभ्याम् mahābhāratābhyām
महाभारतेभ्यः mahābhāratebhyaḥ
Genitive महाभारतस्य mahābhāratasya
महाभारतयोः mahābhāratayoḥ
महाभारतानाम् mahābhāratānām
Locative महाभारते mahābhārate
महाभारतयोः mahābhāratayoḥ
महाभारतेषु mahābhārateṣu