Sanskrit tools

Sanskrit declension


Declension of महाभारततात्पर्यप्रकाशसंकेत mahābhāratatātparyaprakāśasaṁketa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारततात्पर्यप्रकाशसंकेतः mahābhāratatātparyaprakāśasaṁketaḥ
महाभारततात्पर्यप्रकाशसंकेतौ mahābhāratatātparyaprakāśasaṁketau
महाभारततात्पर्यप्रकाशसंकेताः mahābhāratatātparyaprakāśasaṁketāḥ
Vocative महाभारततात्पर्यप्रकाशसंकेत mahābhāratatātparyaprakāśasaṁketa
महाभारततात्पर्यप्रकाशसंकेतौ mahābhāratatātparyaprakāśasaṁketau
महाभारततात्पर्यप्रकाशसंकेताः mahābhāratatātparyaprakāśasaṁketāḥ
Accusative महाभारततात्पर्यप्रकाशसंकेतम् mahābhāratatātparyaprakāśasaṁketam
महाभारततात्पर्यप्रकाशसंकेतौ mahābhāratatātparyaprakāśasaṁketau
महाभारततात्पर्यप्रकाशसंकेतान् mahābhāratatātparyaprakāśasaṁketān
Instrumental महाभारततात्पर्यप्रकाशसंकेतेन mahābhāratatātparyaprakāśasaṁketena
महाभारततात्पर्यप्रकाशसंकेताभ्याम् mahābhāratatātparyaprakāśasaṁketābhyām
महाभारततात्पर्यप्रकाशसंकेतैः mahābhāratatātparyaprakāśasaṁketaiḥ
Dative महाभारततात्पर्यप्रकाशसंकेताय mahābhāratatātparyaprakāśasaṁketāya
महाभारततात्पर्यप्रकाशसंकेताभ्याम् mahābhāratatātparyaprakāśasaṁketābhyām
महाभारततात्पर्यप्रकाशसंकेतेभ्यः mahābhāratatātparyaprakāśasaṁketebhyaḥ
Ablative महाभारततात्पर्यप्रकाशसंकेतात् mahābhāratatātparyaprakāśasaṁketāt
महाभारततात्पर्यप्रकाशसंकेताभ्याम् mahābhāratatātparyaprakāśasaṁketābhyām
महाभारततात्पर्यप्रकाशसंकेतेभ्यः mahābhāratatātparyaprakāśasaṁketebhyaḥ
Genitive महाभारततात्पर्यप्रकाशसंकेतस्य mahābhāratatātparyaprakāśasaṁketasya
महाभारततात्पर्यप्रकाशसंकेतयोः mahābhāratatātparyaprakāśasaṁketayoḥ
महाभारततात्पर्यप्रकाशसंकेतानाम् mahābhāratatātparyaprakāśasaṁketānām
Locative महाभारततात्पर्यप्रकाशसंकेते mahābhāratatātparyaprakāśasaṁkete
महाभारततात्पर्यप्रकाशसंकेतयोः mahābhāratatātparyaprakāśasaṁketayoḥ
महाभारततात्पर्यप्रकाशसंकेतेषु mahābhāratatātparyaprakāśasaṁketeṣu