| Singular | Dual | Plural |
Nominative |
महाभारतदर्पणः
mahābhāratadarpaṇaḥ
|
महाभारतदर्पणौ
mahābhāratadarpaṇau
|
महाभारतदर्पणाः
mahābhāratadarpaṇāḥ
|
Vocative |
महाभारतदर्पण
mahābhāratadarpaṇa
|
महाभारतदर्पणौ
mahābhāratadarpaṇau
|
महाभारतदर्पणाः
mahābhāratadarpaṇāḥ
|
Accusative |
महाभारतदर्पणम्
mahābhāratadarpaṇam
|
महाभारतदर्पणौ
mahābhāratadarpaṇau
|
महाभारतदर्पणान्
mahābhāratadarpaṇān
|
Instrumental |
महाभारतदर्पणेन
mahābhāratadarpaṇena
|
महाभारतदर्पणाभ्याम्
mahābhāratadarpaṇābhyām
|
महाभारतदर्पणैः
mahābhāratadarpaṇaiḥ
|
Dative |
महाभारतदर्पणाय
mahābhāratadarpaṇāya
|
महाभारतदर्पणाभ्याम्
mahābhāratadarpaṇābhyām
|
महाभारतदर्पणेभ्यः
mahābhāratadarpaṇebhyaḥ
|
Ablative |
महाभारतदर्पणात्
mahābhāratadarpaṇāt
|
महाभारतदर्पणाभ्याम्
mahābhāratadarpaṇābhyām
|
महाभारतदर्पणेभ्यः
mahābhāratadarpaṇebhyaḥ
|
Genitive |
महाभारतदर्पणस्य
mahābhāratadarpaṇasya
|
महाभारतदर्पणयोः
mahābhāratadarpaṇayoḥ
|
महाभारतदर्पणानाम्
mahābhāratadarpaṇānām
|
Locative |
महाभारतदर्पणे
mahābhāratadarpaṇe
|
महाभारतदर्पणयोः
mahābhāratadarpaṇayoḥ
|
महाभारतदर्पणेषु
mahābhāratadarpaṇeṣu
|