Sanskrit tools

Sanskrit declension


Declension of महाभारतदर्पण mahābhāratadarpaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतदर्पणः mahābhāratadarpaṇaḥ
महाभारतदर्पणौ mahābhāratadarpaṇau
महाभारतदर्पणाः mahābhāratadarpaṇāḥ
Vocative महाभारतदर्पण mahābhāratadarpaṇa
महाभारतदर्पणौ mahābhāratadarpaṇau
महाभारतदर्पणाः mahābhāratadarpaṇāḥ
Accusative महाभारतदर्पणम् mahābhāratadarpaṇam
महाभारतदर्पणौ mahābhāratadarpaṇau
महाभारतदर्पणान् mahābhāratadarpaṇān
Instrumental महाभारतदर्पणेन mahābhāratadarpaṇena
महाभारतदर्पणाभ्याम् mahābhāratadarpaṇābhyām
महाभारतदर्पणैः mahābhāratadarpaṇaiḥ
Dative महाभारतदर्पणाय mahābhāratadarpaṇāya
महाभारतदर्पणाभ्याम् mahābhāratadarpaṇābhyām
महाभारतदर्पणेभ्यः mahābhāratadarpaṇebhyaḥ
Ablative महाभारतदर्पणात् mahābhāratadarpaṇāt
महाभारतदर्पणाभ्याम् mahābhāratadarpaṇābhyām
महाभारतदर्पणेभ्यः mahābhāratadarpaṇebhyaḥ
Genitive महाभारतदर्पणस्य mahābhāratadarpaṇasya
महाभारतदर्पणयोः mahābhāratadarpaṇayoḥ
महाभारतदर्पणानाम् mahābhāratadarpaṇānām
Locative महाभारतदर्पणे mahābhāratadarpaṇe
महाभारतदर्पणयोः mahābhāratadarpaṇayoḥ
महाभारतदर्पणेषु mahābhāratadarpaṇeṣu