Sanskrit tools

Sanskrit declension


Declension of महाभारतव्याख्यान mahābhāratavyākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतव्याख्यानम् mahābhāratavyākhyānam
महाभारतव्याख्याने mahābhāratavyākhyāne
महाभारतव्याख्यानानि mahābhāratavyākhyānāni
Vocative महाभारतव्याख्यान mahābhāratavyākhyāna
महाभारतव्याख्याने mahābhāratavyākhyāne
महाभारतव्याख्यानानि mahābhāratavyākhyānāni
Accusative महाभारतव्याख्यानम् mahābhāratavyākhyānam
महाभारतव्याख्याने mahābhāratavyākhyāne
महाभारतव्याख्यानानि mahābhāratavyākhyānāni
Instrumental महाभारतव्याख्यानेन mahābhāratavyākhyānena
महाभारतव्याख्यानाभ्याम् mahābhāratavyākhyānābhyām
महाभारतव्याख्यानैः mahābhāratavyākhyānaiḥ
Dative महाभारतव्याख्यानाय mahābhāratavyākhyānāya
महाभारतव्याख्यानाभ्याम् mahābhāratavyākhyānābhyām
महाभारतव्याख्यानेभ्यः mahābhāratavyākhyānebhyaḥ
Ablative महाभारतव्याख्यानात् mahābhāratavyākhyānāt
महाभारतव्याख्यानाभ्याम् mahābhāratavyākhyānābhyām
महाभारतव्याख्यानेभ्यः mahābhāratavyākhyānebhyaḥ
Genitive महाभारतव्याख्यानस्य mahābhāratavyākhyānasya
महाभारतव्याख्यानयोः mahābhāratavyākhyānayoḥ
महाभारतव्याख्यानानाम् mahābhāratavyākhyānānām
Locative महाभारतव्याख्याने mahābhāratavyākhyāne
महाभारतव्याख्यानयोः mahābhāratavyākhyānayoḥ
महाभारतव्याख्यानेषु mahābhāratavyākhyāneṣu