| Singular | Dual | Plural |
Nominative |
महाभारतव्याख्यानम्
mahābhāratavyākhyānam
|
महाभारतव्याख्याने
mahābhāratavyākhyāne
|
महाभारतव्याख्यानानि
mahābhāratavyākhyānāni
|
Vocative |
महाभारतव्याख्यान
mahābhāratavyākhyāna
|
महाभारतव्याख्याने
mahābhāratavyākhyāne
|
महाभारतव्याख्यानानि
mahābhāratavyākhyānāni
|
Accusative |
महाभारतव्याख्यानम्
mahābhāratavyākhyānam
|
महाभारतव्याख्याने
mahābhāratavyākhyāne
|
महाभारतव्याख्यानानि
mahābhāratavyākhyānāni
|
Instrumental |
महाभारतव्याख्यानेन
mahābhāratavyākhyānena
|
महाभारतव्याख्यानाभ्याम्
mahābhāratavyākhyānābhyām
|
महाभारतव्याख्यानैः
mahābhāratavyākhyānaiḥ
|
Dative |
महाभारतव्याख्यानाय
mahābhāratavyākhyānāya
|
महाभारतव्याख्यानाभ्याम्
mahābhāratavyākhyānābhyām
|
महाभारतव्याख्यानेभ्यः
mahābhāratavyākhyānebhyaḥ
|
Ablative |
महाभारतव्याख्यानात्
mahābhāratavyākhyānāt
|
महाभारतव्याख्यानाभ्याम्
mahābhāratavyākhyānābhyām
|
महाभारतव्याख्यानेभ्यः
mahābhāratavyākhyānebhyaḥ
|
Genitive |
महाभारतव्याख्यानस्य
mahābhāratavyākhyānasya
|
महाभारतव्याख्यानयोः
mahābhāratavyākhyānayoḥ
|
महाभारतव्याख्यानानाम्
mahābhāratavyākhyānānām
|
Locative |
महाभारतव्याख्याने
mahābhāratavyākhyāne
|
महाभारतव्याख्यानयोः
mahābhāratavyākhyānayoḥ
|
महाभारतव्याख्यानेषु
mahābhāratavyākhyāneṣu
|