Sanskrit tools

Sanskrit declension


Declension of महाभारतसंग्रह mahābhāratasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसंग्रहः mahābhāratasaṁgrahaḥ
महाभारतसंग्रहौ mahābhāratasaṁgrahau
महाभारतसंग्रहाः mahābhāratasaṁgrahāḥ
Vocative महाभारतसंग्रह mahābhāratasaṁgraha
महाभारतसंग्रहौ mahābhāratasaṁgrahau
महाभारतसंग्रहाः mahābhāratasaṁgrahāḥ
Accusative महाभारतसंग्रहम् mahābhāratasaṁgraham
महाभारतसंग्रहौ mahābhāratasaṁgrahau
महाभारतसंग्रहान् mahābhāratasaṁgrahān
Instrumental महाभारतसंग्रहेण mahābhāratasaṁgraheṇa
महाभारतसंग्रहाभ्याम् mahābhāratasaṁgrahābhyām
महाभारतसंग्रहैः mahābhāratasaṁgrahaiḥ
Dative महाभारतसंग्रहाय mahābhāratasaṁgrahāya
महाभारतसंग्रहाभ्याम् mahābhāratasaṁgrahābhyām
महाभारतसंग्रहेभ्यः mahābhāratasaṁgrahebhyaḥ
Ablative महाभारतसंग्रहात् mahābhāratasaṁgrahāt
महाभारतसंग्रहाभ्याम् mahābhāratasaṁgrahābhyām
महाभारतसंग्रहेभ्यः mahābhāratasaṁgrahebhyaḥ
Genitive महाभारतसंग्रहस्य mahābhāratasaṁgrahasya
महाभारतसंग्रहयोः mahābhāratasaṁgrahayoḥ
महाभारतसंग्रहाणाम् mahābhāratasaṁgrahāṇām
Locative महाभारतसंग्रहे mahābhāratasaṁgrahe
महाभारतसंग्रहयोः mahābhāratasaṁgrahayoḥ
महाभारतसंग्रहेषु mahābhāratasaṁgraheṣu