Sanskrit tools

Sanskrit declension


Declension of महाभारतसमुच्चय mahābhāratasamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसमुच्चयः mahābhāratasamuccayaḥ
महाभारतसमुच्चयौ mahābhāratasamuccayau
महाभारतसमुच्चयाः mahābhāratasamuccayāḥ
Vocative महाभारतसमुच्चय mahābhāratasamuccaya
महाभारतसमुच्चयौ mahābhāratasamuccayau
महाभारतसमुच्चयाः mahābhāratasamuccayāḥ
Accusative महाभारतसमुच्चयम् mahābhāratasamuccayam
महाभारतसमुच्चयौ mahābhāratasamuccayau
महाभारतसमुच्चयान् mahābhāratasamuccayān
Instrumental महाभारतसमुच्चयेन mahābhāratasamuccayena
महाभारतसमुच्चयाभ्याम् mahābhāratasamuccayābhyām
महाभारतसमुच्चयैः mahābhāratasamuccayaiḥ
Dative महाभारतसमुच्चयाय mahābhāratasamuccayāya
महाभारतसमुच्चयाभ्याम् mahābhāratasamuccayābhyām
महाभारतसमुच्चयेभ्यः mahābhāratasamuccayebhyaḥ
Ablative महाभारतसमुच्चयात् mahābhāratasamuccayāt
महाभारतसमुच्चयाभ्याम् mahābhāratasamuccayābhyām
महाभारतसमुच्चयेभ्यः mahābhāratasamuccayebhyaḥ
Genitive महाभारतसमुच्चयस्य mahābhāratasamuccayasya
महाभारतसमुच्चययोः mahābhāratasamuccayayoḥ
महाभारतसमुच्चयानाम् mahābhāratasamuccayānām
Locative महाभारतसमुच्चये mahābhāratasamuccaye
महाभारतसमुच्चययोः mahābhāratasamuccayayoḥ
महाभारतसमुच्चयेषु mahābhāratasamuccayeṣu