Sanskrit tools

Sanskrit declension


Declension of महाभारतसार mahābhāratasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसारः mahābhāratasāraḥ
महाभारतसारौ mahābhāratasārau
महाभारतसाराः mahābhāratasārāḥ
Vocative महाभारतसार mahābhāratasāra
महाभारतसारौ mahābhāratasārau
महाभारतसाराः mahābhāratasārāḥ
Accusative महाभारतसारम् mahābhāratasāram
महाभारतसारौ mahābhāratasārau
महाभारतसारान् mahābhāratasārān
Instrumental महाभारतसारेण mahābhāratasāreṇa
महाभारतसाराभ्याम् mahābhāratasārābhyām
महाभारतसारैः mahābhāratasāraiḥ
Dative महाभारतसाराय mahābhāratasārāya
महाभारतसाराभ्याम् mahābhāratasārābhyām
महाभारतसारेभ्यः mahābhāratasārebhyaḥ
Ablative महाभारतसारात् mahābhāratasārāt
महाभारतसाराभ्याम् mahābhāratasārābhyām
महाभारतसारेभ्यः mahābhāratasārebhyaḥ
Genitive महाभारतसारस्य mahābhāratasārasya
महाभारतसारयोः mahābhāratasārayoḥ
महाभारतसाराणाम् mahābhāratasārāṇām
Locative महाभारतसारे mahābhāratasāre
महाभारतसारयोः mahābhāratasārayoḥ
महाभारतसारेषु mahābhāratasāreṣu