Sanskrit tools

Sanskrit declension


Declension of महाभारतादिश्लोक mahābhāratādiśloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतादिश्लोकः mahābhāratādiślokaḥ
महाभारतादिश्लोकौ mahābhāratādiślokau
महाभारतादिश्लोकाः mahābhāratādiślokāḥ
Vocative महाभारतादिश्लोक mahābhāratādiśloka
महाभारतादिश्लोकौ mahābhāratādiślokau
महाभारतादिश्लोकाः mahābhāratādiślokāḥ
Accusative महाभारतादिश्लोकम् mahābhāratādiślokam
महाभारतादिश्लोकौ mahābhāratādiślokau
महाभारतादिश्लोकान् mahābhāratādiślokān
Instrumental महाभारतादिश्लोकेन mahābhāratādiślokena
महाभारतादिश्लोकाभ्याम् mahābhāratādiślokābhyām
महाभारतादिश्लोकैः mahābhāratādiślokaiḥ
Dative महाभारतादिश्लोकाय mahābhāratādiślokāya
महाभारतादिश्लोकाभ्याम् mahābhāratādiślokābhyām
महाभारतादिश्लोकेभ्यः mahābhāratādiślokebhyaḥ
Ablative महाभारतादिश्लोकात् mahābhāratādiślokāt
महाभारतादिश्लोकाभ्याम् mahābhāratādiślokābhyām
महाभारतादिश्लोकेभ्यः mahābhāratādiślokebhyaḥ
Genitive महाभारतादिश्लोकस्य mahābhāratādiślokasya
महाभारतादिश्लोकयोः mahābhāratādiślokayoḥ
महाभारतादिश्लोकानाम् mahābhāratādiślokānām
Locative महाभारतादिश्लोके mahābhāratādiśloke
महाभारतादिश्लोकयोः mahābhāratādiślokayoḥ
महाभारतादिश्लोकेषु mahābhāratādiślokeṣu