Sanskrit tools

Sanskrit declension


Declension of महाभारतिक mahābhāratika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतिकः mahābhāratikaḥ
महाभारतिकौ mahābhāratikau
महाभारतिकाः mahābhāratikāḥ
Vocative महाभारतिक mahābhāratika
महाभारतिकौ mahābhāratikau
महाभारतिकाः mahābhāratikāḥ
Accusative महाभारतिकम् mahābhāratikam
महाभारतिकौ mahābhāratikau
महाभारतिकान् mahābhāratikān
Instrumental महाभारतिकेन mahābhāratikena
महाभारतिकाभ्याम् mahābhāratikābhyām
महाभारतिकैः mahābhāratikaiḥ
Dative महाभारतिकाय mahābhāratikāya
महाभारतिकाभ्याम् mahābhāratikābhyām
महाभारतिकेभ्यः mahābhāratikebhyaḥ
Ablative महाभारतिकात् mahābhāratikāt
महाभारतिकाभ्याम् mahābhāratikābhyām
महाभारतिकेभ्यः mahābhāratikebhyaḥ
Genitive महाभारतिकस्य mahābhāratikasya
महाभारतिकयोः mahābhāratikayoḥ
महाभारतिकानाम् mahābhāratikānām
Locative महाभारतिके mahābhāratike
महाभारतिकयोः mahābhāratikayoḥ
महाभारतिकेषु mahābhāratikeṣu