Sanskrit tools

Sanskrit declension


Declension of महाभासुरा mahābhāsurā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभासुरा mahābhāsurā
महाभासुरे mahābhāsure
महाभासुराः mahābhāsurāḥ
Vocative महाभासुरे mahābhāsure
महाभासुरे mahābhāsure
महाभासुराः mahābhāsurāḥ
Accusative महाभासुराम् mahābhāsurām
महाभासुरे mahābhāsure
महाभासुराः mahābhāsurāḥ
Instrumental महाभासुरया mahābhāsurayā
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुराभिः mahābhāsurābhiḥ
Dative महाभासुरायै mahābhāsurāyai
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुराभ्यः mahābhāsurābhyaḥ
Ablative महाभासुरायाः mahābhāsurāyāḥ
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुराभ्यः mahābhāsurābhyaḥ
Genitive महाभासुरायाः mahābhāsurāyāḥ
महाभासुरयोः mahābhāsurayoḥ
महाभासुराणाम् mahābhāsurāṇām
Locative महाभासुरायाम् mahābhāsurāyām
महाभासुरयोः mahābhāsurayoḥ
महाभासुरासु mahābhāsurāsu