| Singular | Dual | Plural |
Nominative |
महाभासुरा
mahābhāsurā
|
महाभासुरे
mahābhāsure
|
महाभासुराः
mahābhāsurāḥ
|
Vocative |
महाभासुरे
mahābhāsure
|
महाभासुरे
mahābhāsure
|
महाभासुराः
mahābhāsurāḥ
|
Accusative |
महाभासुराम्
mahābhāsurām
|
महाभासुरे
mahābhāsure
|
महाभासुराः
mahābhāsurāḥ
|
Instrumental |
महाभासुरया
mahābhāsurayā
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुराभिः
mahābhāsurābhiḥ
|
Dative |
महाभासुरायै
mahābhāsurāyai
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुराभ्यः
mahābhāsurābhyaḥ
|
Ablative |
महाभासुरायाः
mahābhāsurāyāḥ
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुराभ्यः
mahābhāsurābhyaḥ
|
Genitive |
महाभासुरायाः
mahābhāsurāyāḥ
|
महाभासुरयोः
mahābhāsurayoḥ
|
महाभासुराणाम्
mahābhāsurāṇām
|
Locative |
महाभासुरायाम्
mahābhāsurāyām
|
महाभासुरयोः
mahābhāsurayoḥ
|
महाभासुरासु
mahābhāsurāsu
|