| Singular | Dual | Plural |
Nominative |
महाभासुरम्
mahābhāsuram
|
महाभासुरे
mahābhāsure
|
महाभासुराणि
mahābhāsurāṇi
|
Vocative |
महाभासुर
mahābhāsura
|
महाभासुरे
mahābhāsure
|
महाभासुराणि
mahābhāsurāṇi
|
Accusative |
महाभासुरम्
mahābhāsuram
|
महाभासुरे
mahābhāsure
|
महाभासुराणि
mahābhāsurāṇi
|
Instrumental |
महाभासुरेण
mahābhāsureṇa
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुरैः
mahābhāsuraiḥ
|
Dative |
महाभासुराय
mahābhāsurāya
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुरेभ्यः
mahābhāsurebhyaḥ
|
Ablative |
महाभासुरात्
mahābhāsurāt
|
महाभासुराभ्याम्
mahābhāsurābhyām
|
महाभासुरेभ्यः
mahābhāsurebhyaḥ
|
Genitive |
महाभासुरस्य
mahābhāsurasya
|
महाभासुरयोः
mahābhāsurayoḥ
|
महाभासुराणाम्
mahābhāsurāṇām
|
Locative |
महाभासुरे
mahābhāsure
|
महाभासुरयोः
mahābhāsurayoḥ
|
महाभासुरेषु
mahābhāsureṣu
|