Sanskrit tools

Sanskrit declension


Declension of महाभासुर mahābhāsura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभासुरम् mahābhāsuram
महाभासुरे mahābhāsure
महाभासुराणि mahābhāsurāṇi
Vocative महाभासुर mahābhāsura
महाभासुरे mahābhāsure
महाभासुराणि mahābhāsurāṇi
Accusative महाभासुरम् mahābhāsuram
महाभासुरे mahābhāsure
महाभासुराणि mahābhāsurāṇi
Instrumental महाभासुरेण mahābhāsureṇa
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुरैः mahābhāsuraiḥ
Dative महाभासुराय mahābhāsurāya
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुरेभ्यः mahābhāsurebhyaḥ
Ablative महाभासुरात् mahābhāsurāt
महाभासुराभ्याम् mahābhāsurābhyām
महाभासुरेभ्यः mahābhāsurebhyaḥ
Genitive महाभासुरस्य mahābhāsurasya
महाभासुरयोः mahābhāsurayoḥ
महाभासुराणाम् mahābhāsurāṇām
Locative महाभासुरे mahābhāsure
महाभासुरयोः mahābhāsurayoḥ
महाभासुरेषु mahābhāsureṣu