Sanskrit tools

Sanskrit declension


Declension of महाभास्वर mahābhāsvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभास्वरः mahābhāsvaraḥ
महाभास्वरौ mahābhāsvarau
महाभास्वराः mahābhāsvarāḥ
Vocative महाभास्वर mahābhāsvara
महाभास्वरौ mahābhāsvarau
महाभास्वराः mahābhāsvarāḥ
Accusative महाभास्वरम् mahābhāsvaram
महाभास्वरौ mahābhāsvarau
महाभास्वरान् mahābhāsvarān
Instrumental महाभास्वरेण mahābhāsvareṇa
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वरैः mahābhāsvaraiḥ
Dative महाभास्वराय mahābhāsvarāya
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वरेभ्यः mahābhāsvarebhyaḥ
Ablative महाभास्वरात् mahābhāsvarāt
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वरेभ्यः mahābhāsvarebhyaḥ
Genitive महाभास्वरस्य mahābhāsvarasya
महाभास्वरयोः mahābhāsvarayoḥ
महाभास्वराणाम् mahābhāsvarāṇām
Locative महाभास्वरे mahābhāsvare
महाभास्वरयोः mahābhāsvarayoḥ
महाभास्वरेषु mahābhāsvareṣu