Sanskrit tools

Sanskrit declension


Declension of महाभास्वरा mahābhāsvarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभास्वरा mahābhāsvarā
महाभास्वरे mahābhāsvare
महाभास्वराः mahābhāsvarāḥ
Vocative महाभास्वरे mahābhāsvare
महाभास्वरे mahābhāsvare
महाभास्वराः mahābhāsvarāḥ
Accusative महाभास्वराम् mahābhāsvarām
महाभास्वरे mahābhāsvare
महाभास्वराः mahābhāsvarāḥ
Instrumental महाभास्वरया mahābhāsvarayā
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वराभिः mahābhāsvarābhiḥ
Dative महाभास्वरायै mahābhāsvarāyai
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वराभ्यः mahābhāsvarābhyaḥ
Ablative महाभास्वरायाः mahābhāsvarāyāḥ
महाभास्वराभ्याम् mahābhāsvarābhyām
महाभास्वराभ्यः mahābhāsvarābhyaḥ
Genitive महाभास्वरायाः mahābhāsvarāyāḥ
महाभास्वरयोः mahābhāsvarayoḥ
महाभास्वराणाम् mahābhāsvarāṇām
Locative महाभास्वरायाम् mahābhāsvarāyām
महाभास्वरयोः mahābhāsvarayoḥ
महाभास्वरासु mahābhāsvarāsu