| Singular | Dual | Plural |
Nominative |
महाभास्वरा
mahābhāsvarā
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराः
mahābhāsvarāḥ
|
Vocative |
महाभास्वरे
mahābhāsvare
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराः
mahābhāsvarāḥ
|
Accusative |
महाभास्वराम्
mahābhāsvarām
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराः
mahābhāsvarāḥ
|
Instrumental |
महाभास्वरया
mahābhāsvarayā
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वराभिः
mahābhāsvarābhiḥ
|
Dative |
महाभास्वरायै
mahābhāsvarāyai
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वराभ्यः
mahābhāsvarābhyaḥ
|
Ablative |
महाभास्वरायाः
mahābhāsvarāyāḥ
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वराभ्यः
mahābhāsvarābhyaḥ
|
Genitive |
महाभास्वरायाः
mahābhāsvarāyāḥ
|
महाभास्वरयोः
mahābhāsvarayoḥ
|
महाभास्वराणाम्
mahābhāsvarāṇām
|
Locative |
महाभास्वरायाम्
mahābhāsvarāyām
|
महाभास्वरयोः
mahābhāsvarayoḥ
|
महाभास्वरासु
mahābhāsvarāsu
|