| Singular | Dual | Plural |
Nominative |
महाभास्वरम्
mahābhāsvaram
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराणि
mahābhāsvarāṇi
|
Vocative |
महाभास्वर
mahābhāsvara
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराणि
mahābhāsvarāṇi
|
Accusative |
महाभास्वरम्
mahābhāsvaram
|
महाभास्वरे
mahābhāsvare
|
महाभास्वराणि
mahābhāsvarāṇi
|
Instrumental |
महाभास्वरेण
mahābhāsvareṇa
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वरैः
mahābhāsvaraiḥ
|
Dative |
महाभास्वराय
mahābhāsvarāya
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वरेभ्यः
mahābhāsvarebhyaḥ
|
Ablative |
महाभास्वरात्
mahābhāsvarāt
|
महाभास्वराभ्याम्
mahābhāsvarābhyām
|
महाभास्वरेभ्यः
mahābhāsvarebhyaḥ
|
Genitive |
महाभास्वरस्य
mahābhāsvarasya
|
महाभास्वरयोः
mahābhāsvarayoḥ
|
महाभास्वराणाम्
mahābhāsvarāṇām
|
Locative |
महाभास्वरे
mahābhāsvare
|
महाभास्वरयोः
mahābhāsvarayoḥ
|
महाभास्वरेषु
mahābhāsvareṣu
|