| Singular | Dual | Plural |
Nominative |
महाभिजनजातम्
mahābhijanajātam
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजातानि
mahābhijanajātāni
|
Vocative |
महाभिजनजात
mahābhijanajāta
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजातानि
mahābhijanajātāni
|
Accusative |
महाभिजनजातम्
mahābhijanajātam
|
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजातानि
mahābhijanajātāni
|
Instrumental |
महाभिजनजातेन
mahābhijanajātena
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातैः
mahābhijanajātaiḥ
|
Dative |
महाभिजनजाताय
mahābhijanajātāya
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातेभ्यः
mahābhijanajātebhyaḥ
|
Ablative |
महाभिजनजातात्
mahābhijanajātāt
|
महाभिजनजाताभ्याम्
mahābhijanajātābhyām
|
महाभिजनजातेभ्यः
mahābhijanajātebhyaḥ
|
Genitive |
महाभिजनजातस्य
mahābhijanajātasya
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातानाम्
mahābhijanajātānām
|
Locative |
महाभिजनजाते
mahābhijanajāte
|
महाभिजनजातयोः
mahābhijanajātayoḥ
|
महाभिजनजातेषु
mahābhijanajāteṣu
|