Sanskrit tools

Sanskrit declension


Declension of महाभिनिष्क्रमण mahābhiniṣkramaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिनिष्क्रमणम् mahābhiniṣkramaṇam
महाभिनिष्क्रमणे mahābhiniṣkramaṇe
महाभिनिष्क्रमणानि mahābhiniṣkramaṇāni
Vocative महाभिनिष्क्रमण mahābhiniṣkramaṇa
महाभिनिष्क्रमणे mahābhiniṣkramaṇe
महाभिनिष्क्रमणानि mahābhiniṣkramaṇāni
Accusative महाभिनिष्क्रमणम् mahābhiniṣkramaṇam
महाभिनिष्क्रमणे mahābhiniṣkramaṇe
महाभिनिष्क्रमणानि mahābhiniṣkramaṇāni
Instrumental महाभिनिष्क्रमणेन mahābhiniṣkramaṇena
महाभिनिष्क्रमणाभ्याम् mahābhiniṣkramaṇābhyām
महाभिनिष्क्रमणैः mahābhiniṣkramaṇaiḥ
Dative महाभिनिष्क्रमणाय mahābhiniṣkramaṇāya
महाभिनिष्क्रमणाभ्याम् mahābhiniṣkramaṇābhyām
महाभिनिष्क्रमणेभ्यः mahābhiniṣkramaṇebhyaḥ
Ablative महाभिनिष्क्रमणात् mahābhiniṣkramaṇāt
महाभिनिष्क्रमणाभ्याम् mahābhiniṣkramaṇābhyām
महाभिनिष्क्रमणेभ्यः mahābhiniṣkramaṇebhyaḥ
Genitive महाभिनिष्क्रमणस्य mahābhiniṣkramaṇasya
महाभिनिष्क्रमणयोः mahābhiniṣkramaṇayoḥ
महाभिनिष्क्रमणानाम् mahābhiniṣkramaṇānām
Locative महाभिनिष्क्रमणे mahābhiniṣkramaṇe
महाभिनिष्क्रमणयोः mahābhiniṣkramaṇayoḥ
महाभिनिष्क्रमणेषु mahābhiniṣkramaṇeṣu