| Singular | Dual | Plural |
Nominative |
महाभिषवः
mahābhiṣavaḥ
|
महाभिषवौ
mahābhiṣavau
|
महाभिषवाः
mahābhiṣavāḥ
|
Vocative |
महाभिषव
mahābhiṣava
|
महाभिषवौ
mahābhiṣavau
|
महाभिषवाः
mahābhiṣavāḥ
|
Accusative |
महाभिषवम्
mahābhiṣavam
|
महाभिषवौ
mahābhiṣavau
|
महाभिषवान्
mahābhiṣavān
|
Instrumental |
महाभिषवेण
mahābhiṣaveṇa
|
महाभिषवाभ्याम्
mahābhiṣavābhyām
|
महाभिषवैः
mahābhiṣavaiḥ
|
Dative |
महाभिषवाय
mahābhiṣavāya
|
महाभिषवाभ्याम्
mahābhiṣavābhyām
|
महाभिषवेभ्यः
mahābhiṣavebhyaḥ
|
Ablative |
महाभिषवात्
mahābhiṣavāt
|
महाभिषवाभ्याम्
mahābhiṣavābhyām
|
महाभिषवेभ्यः
mahābhiṣavebhyaḥ
|
Genitive |
महाभिषवस्य
mahābhiṣavasya
|
महाभिषवयोः
mahābhiṣavayoḥ
|
महाभिषवाणाम्
mahābhiṣavāṇām
|
Locative |
महाभिषवे
mahābhiṣave
|
महाभिषवयोः
mahābhiṣavayoḥ
|
महाभिषवेषु
mahābhiṣaveṣu
|