Sanskrit tools

Sanskrit declension


Declension of महाभिषव mahābhiṣava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिषवः mahābhiṣavaḥ
महाभिषवौ mahābhiṣavau
महाभिषवाः mahābhiṣavāḥ
Vocative महाभिषव mahābhiṣava
महाभिषवौ mahābhiṣavau
महाभिषवाः mahābhiṣavāḥ
Accusative महाभिषवम् mahābhiṣavam
महाभिषवौ mahābhiṣavau
महाभिषवान् mahābhiṣavān
Instrumental महाभिषवेण mahābhiṣaveṇa
महाभिषवाभ्याम् mahābhiṣavābhyām
महाभिषवैः mahābhiṣavaiḥ
Dative महाभिषवाय mahābhiṣavāya
महाभिषवाभ्याम् mahābhiṣavābhyām
महाभिषवेभ्यः mahābhiṣavebhyaḥ
Ablative महाभिषवात् mahābhiṣavāt
महाभिषवाभ्याम् mahābhiṣavābhyām
महाभिषवेभ्यः mahābhiṣavebhyaḥ
Genitive महाभिषवस्य mahābhiṣavasya
महाभिषवयोः mahābhiṣavayoḥ
महाभिषवाणाम् mahābhiṣavāṇām
Locative महाभिषवे mahābhiṣave
महाभिषवयोः mahābhiṣavayoḥ
महाभिषवेषु mahābhiṣaveṣu