Sanskrit tools

Sanskrit declension


Declension of महाभिस्यन्दित्व mahābhisyanditva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभिस्यन्दित्वम् mahābhisyanditvam
महाभिस्यन्दित्वे mahābhisyanditve
महाभिस्यन्दित्वानि mahābhisyanditvāni
Vocative महाभिस्यन्दित्व mahābhisyanditva
महाभिस्यन्दित्वे mahābhisyanditve
महाभिस्यन्दित्वानि mahābhisyanditvāni
Accusative महाभिस्यन्दित्वम् mahābhisyanditvam
महाभिस्यन्दित्वे mahābhisyanditve
महाभिस्यन्दित्वानि mahābhisyanditvāni
Instrumental महाभिस्यन्दित्वेन mahābhisyanditvena
महाभिस्यन्दित्वाभ्याम् mahābhisyanditvābhyām
महाभिस्यन्दित्वैः mahābhisyanditvaiḥ
Dative महाभिस्यन्दित्वाय mahābhisyanditvāya
महाभिस्यन्दित्वाभ्याम् mahābhisyanditvābhyām
महाभिस्यन्दित्वेभ्यः mahābhisyanditvebhyaḥ
Ablative महाभिस्यन्दित्वात् mahābhisyanditvāt
महाभिस्यन्दित्वाभ्याम् mahābhisyanditvābhyām
महाभिस्यन्दित्वेभ्यः mahābhisyanditvebhyaḥ
Genitive महाभिस्यन्दित्वस्य mahābhisyanditvasya
महाभिस्यन्दित्वयोः mahābhisyanditvayoḥ
महाभिस्यन्दित्वानाम् mahābhisyanditvānām
Locative महाभिस्यन्दित्वे mahābhisyanditve
महाभिस्यन्दित्वयोः mahābhisyanditvayoḥ
महाभिस्यन्दित्वेषु mahābhisyanditveṣu