Sanskrit tools

Sanskrit declension


Declension of महाभीत mahābhīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभीतः mahābhītaḥ
महाभीतौ mahābhītau
महाभीताः mahābhītāḥ
Vocative महाभीत mahābhīta
महाभीतौ mahābhītau
महाभीताः mahābhītāḥ
Accusative महाभीतम् mahābhītam
महाभीतौ mahābhītau
महाभीतान् mahābhītān
Instrumental महाभीतेन mahābhītena
महाभीताभ्याम् mahābhītābhyām
महाभीतैः mahābhītaiḥ
Dative महाभीताय mahābhītāya
महाभीताभ्याम् mahābhītābhyām
महाभीतेभ्यः mahābhītebhyaḥ
Ablative महाभीतात् mahābhītāt
महाभीताभ्याम् mahābhītābhyām
महाभीतेभ्यः mahābhītebhyaḥ
Genitive महाभीतस्य mahābhītasya
महाभीतयोः mahābhītayoḥ
महाभीतानाम् mahābhītānām
Locative महाभीते mahābhīte
महाभीतयोः mahābhītayoḥ
महाभीतेषु mahābhīteṣu