| Singular | Dual | Plural |
Nominative |
महाभीतः
mahābhītaḥ
|
महाभीतौ
mahābhītau
|
महाभीताः
mahābhītāḥ
|
Vocative |
महाभीत
mahābhīta
|
महाभीतौ
mahābhītau
|
महाभीताः
mahābhītāḥ
|
Accusative |
महाभीतम्
mahābhītam
|
महाभीतौ
mahābhītau
|
महाभीतान्
mahābhītān
|
Instrumental |
महाभीतेन
mahābhītena
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतैः
mahābhītaiḥ
|
Dative |
महाभीताय
mahābhītāya
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतेभ्यः
mahābhītebhyaḥ
|
Ablative |
महाभीतात्
mahābhītāt
|
महाभीताभ्याम्
mahābhītābhyām
|
महाभीतेभ्यः
mahābhītebhyaḥ
|
Genitive |
महाभीतस्य
mahābhītasya
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतानाम्
mahābhītānām
|
Locative |
महाभीते
mahābhīte
|
महाभीतयोः
mahābhītayoḥ
|
महाभीतेषु
mahābhīteṣu
|