Sanskrit tools

Sanskrit declension


Declension of महाभीम mahābhīma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभीमः mahābhīmaḥ
महाभीमौ mahābhīmau
महाभीमाः mahābhīmāḥ
Vocative महाभीम mahābhīma
महाभीमौ mahābhīmau
महाभीमाः mahābhīmāḥ
Accusative महाभीमम् mahābhīmam
महाभीमौ mahābhīmau
महाभीमान् mahābhīmān
Instrumental महाभीमेन mahābhīmena
महाभीमाभ्याम् mahābhīmābhyām
महाभीमैः mahābhīmaiḥ
Dative महाभीमाय mahābhīmāya
महाभीमाभ्याम् mahābhīmābhyām
महाभीमेभ्यः mahābhīmebhyaḥ
Ablative महाभीमात् mahābhīmāt
महाभीमाभ्याम् mahābhīmābhyām
महाभीमेभ्यः mahābhīmebhyaḥ
Genitive महाभीमस्य mahābhīmasya
महाभीमयोः mahābhīmayoḥ
महाभीमानाम् mahābhīmānām
Locative महाभीमे mahābhīme
महाभीमयोः mahābhīmayoḥ
महाभीमेषु mahābhīmeṣu