| Singular | Dual | Plural |
Nominative |
महाभीमः
mahābhīmaḥ
|
महाभीमौ
mahābhīmau
|
महाभीमाः
mahābhīmāḥ
|
Vocative |
महाभीम
mahābhīma
|
महाभीमौ
mahābhīmau
|
महाभीमाः
mahābhīmāḥ
|
Accusative |
महाभीमम्
mahābhīmam
|
महाभीमौ
mahābhīmau
|
महाभीमान्
mahābhīmān
|
Instrumental |
महाभीमेन
mahābhīmena
|
महाभीमाभ्याम्
mahābhīmābhyām
|
महाभीमैः
mahābhīmaiḥ
|
Dative |
महाभीमाय
mahābhīmāya
|
महाभीमाभ्याम्
mahābhīmābhyām
|
महाभीमेभ्यः
mahābhīmebhyaḥ
|
Ablative |
महाभीमात्
mahābhīmāt
|
महाभीमाभ्याम्
mahābhīmābhyām
|
महाभीमेभ्यः
mahābhīmebhyaḥ
|
Genitive |
महाभीमस्य
mahābhīmasya
|
महाभीमयोः
mahābhīmayoḥ
|
महाभीमानाम्
mahābhīmānām
|
Locative |
महाभीमे
mahābhīme
|
महाभीमयोः
mahābhīmayoḥ
|
महाभीमेषु
mahābhīmeṣu
|