Sanskrit tools

Sanskrit declension


Declension of महाभीषणक mahābhīṣaṇaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभीषणकः mahābhīṣaṇakaḥ
महाभीषणकौ mahābhīṣaṇakau
महाभीषणकाः mahābhīṣaṇakāḥ
Vocative महाभीषणक mahābhīṣaṇaka
महाभीषणकौ mahābhīṣaṇakau
महाभीषणकाः mahābhīṣaṇakāḥ
Accusative महाभीषणकम् mahābhīṣaṇakam
महाभीषणकौ mahābhīṣaṇakau
महाभीषणकान् mahābhīṣaṇakān
Instrumental महाभीषणकेन mahābhīṣaṇakena
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकैः mahābhīṣaṇakaiḥ
Dative महाभीषणकाय mahābhīṣaṇakāya
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकेभ्यः mahābhīṣaṇakebhyaḥ
Ablative महाभीषणकात् mahābhīṣaṇakāt
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकेभ्यः mahābhīṣaṇakebhyaḥ
Genitive महाभीषणकस्य mahābhīṣaṇakasya
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकानाम् mahābhīṣaṇakānām
Locative महाभीषणके mahābhīṣaṇake
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकेषु mahābhīṣaṇakeṣu