| Singular | Dual | Plural |
Nominative |
महाभीषणकः
mahābhīṣaṇakaḥ
|
महाभीषणकौ
mahābhīṣaṇakau
|
महाभीषणकाः
mahābhīṣaṇakāḥ
|
Vocative |
महाभीषणक
mahābhīṣaṇaka
|
महाभीषणकौ
mahābhīṣaṇakau
|
महाभीषणकाः
mahābhīṣaṇakāḥ
|
Accusative |
महाभीषणकम्
mahābhīṣaṇakam
|
महाभीषणकौ
mahābhīṣaṇakau
|
महाभीषणकान्
mahābhīṣaṇakān
|
Instrumental |
महाभीषणकेन
mahābhīṣaṇakena
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकैः
mahābhīṣaṇakaiḥ
|
Dative |
महाभीषणकाय
mahābhīṣaṇakāya
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकेभ्यः
mahābhīṣaṇakebhyaḥ
|
Ablative |
महाभीषणकात्
mahābhīṣaṇakāt
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकेभ्यः
mahābhīṣaṇakebhyaḥ
|
Genitive |
महाभीषणकस्य
mahābhīṣaṇakasya
|
महाभीषणकयोः
mahābhīṣaṇakayoḥ
|
महाभीषणकानाम्
mahābhīṣaṇakānām
|
Locative |
महाभीषणके
mahābhīṣaṇake
|
महाभीषणकयोः
mahābhīṣaṇakayoḥ
|
महाभीषणकेषु
mahābhīṣaṇakeṣu
|