Sanskrit tools

Sanskrit declension


Declension of महाभीषणका mahābhīṣaṇakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभीषणका mahābhīṣaṇakā
महाभीषणके mahābhīṣaṇake
महाभीषणकाः mahābhīṣaṇakāḥ
Vocative महाभीषणके mahābhīṣaṇake
महाभीषणके mahābhīṣaṇake
महाभीषणकाः mahābhīṣaṇakāḥ
Accusative महाभीषणकाम् mahābhīṣaṇakām
महाभीषणके mahābhīṣaṇake
महाभीषणकाः mahābhīṣaṇakāḥ
Instrumental महाभीषणकया mahābhīṣaṇakayā
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकाभिः mahābhīṣaṇakābhiḥ
Dative महाभीषणकायै mahābhīṣaṇakāyai
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकाभ्यः mahābhīṣaṇakābhyaḥ
Ablative महाभीषणकायाः mahābhīṣaṇakāyāḥ
महाभीषणकाभ्याम् mahābhīṣaṇakābhyām
महाभीषणकाभ्यः mahābhīṣaṇakābhyaḥ
Genitive महाभीषणकायाः mahābhīṣaṇakāyāḥ
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकानाम् mahābhīṣaṇakānām
Locative महाभीषणकायाम् mahābhīṣaṇakāyām
महाभीषणकयोः mahābhīṣaṇakayoḥ
महाभीषणकासु mahābhīṣaṇakāsu