| Singular | Dual | Plural |
Nominative |
महाभीषणका
mahābhīṣaṇakā
|
महाभीषणके
mahābhīṣaṇake
|
महाभीषणकाः
mahābhīṣaṇakāḥ
|
Vocative |
महाभीषणके
mahābhīṣaṇake
|
महाभीषणके
mahābhīṣaṇake
|
महाभीषणकाः
mahābhīṣaṇakāḥ
|
Accusative |
महाभीषणकाम्
mahābhīṣaṇakām
|
महाभीषणके
mahābhīṣaṇake
|
महाभीषणकाः
mahābhīṣaṇakāḥ
|
Instrumental |
महाभीषणकया
mahābhīṣaṇakayā
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकाभिः
mahābhīṣaṇakābhiḥ
|
Dative |
महाभीषणकायै
mahābhīṣaṇakāyai
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकाभ्यः
mahābhīṣaṇakābhyaḥ
|
Ablative |
महाभीषणकायाः
mahābhīṣaṇakāyāḥ
|
महाभीषणकाभ्याम्
mahābhīṣaṇakābhyām
|
महाभीषणकाभ्यः
mahābhīṣaṇakābhyaḥ
|
Genitive |
महाभीषणकायाः
mahābhīṣaṇakāyāḥ
|
महाभीषणकयोः
mahābhīṣaṇakayoḥ
|
महाभीषणकानाम्
mahābhīṣaṇakānām
|
Locative |
महाभीषणकायाम्
mahābhīṣaṇakāyām
|
महाभीषणकयोः
mahābhīṣaṇakayoḥ
|
महाभीषणकासु
mahābhīṣaṇakāsu
|