Sanskrit tools

Sanskrit declension


Declension of महाभूत mahābhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूतम् mahābhūtam
महाभूते mahābhūte
महाभूतानि mahābhūtāni
Vocative महाभूत mahābhūta
महाभूते mahābhūte
महाभूतानि mahābhūtāni
Accusative महाभूतम् mahābhūtam
महाभूते mahābhūte
महाभूतानि mahābhūtāni
Instrumental महाभूतेन mahābhūtena
महाभूताभ्याम् mahābhūtābhyām
महाभूतैः mahābhūtaiḥ
Dative महाभूताय mahābhūtāya
महाभूताभ्याम् mahābhūtābhyām
महाभूतेभ्यः mahābhūtebhyaḥ
Ablative महाभूतात् mahābhūtāt
महाभूताभ्याम् mahābhūtābhyām
महाभूतेभ्यः mahābhūtebhyaḥ
Genitive महाभूतस्य mahābhūtasya
महाभूतयोः mahābhūtayoḥ
महाभूतानाम् mahābhūtānām
Locative महाभूते mahābhūte
महाभूतयोः mahābhūtayoḥ
महाभूतेषु mahābhūteṣu