| Singular | Dual | Plural |
Nominative |
महाभूतम्
mahābhūtam
|
महाभूते
mahābhūte
|
महाभूतानि
mahābhūtāni
|
Vocative |
महाभूत
mahābhūta
|
महाभूते
mahābhūte
|
महाभूतानि
mahābhūtāni
|
Accusative |
महाभूतम्
mahābhūtam
|
महाभूते
mahābhūte
|
महाभूतानि
mahābhūtāni
|
Instrumental |
महाभूतेन
mahābhūtena
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतैः
mahābhūtaiḥ
|
Dative |
महाभूताय
mahābhūtāya
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतेभ्यः
mahābhūtebhyaḥ
|
Ablative |
महाभूतात्
mahābhūtāt
|
महाभूताभ्याम्
mahābhūtābhyām
|
महाभूतेभ्यः
mahābhūtebhyaḥ
|
Genitive |
महाभूतस्य
mahābhūtasya
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतानाम्
mahābhūtānām
|
Locative |
महाभूते
mahābhūte
|
महाभूतयोः
mahābhūtayoḥ
|
महाभूतेषु
mahābhūteṣu
|