Singular | Dual | Plural | |
Nominative |
महाभूमिः
mahābhūmiḥ |
महाभूमी
mahābhūmī |
महाभूमयः
mahābhūmayaḥ |
Vocative |
महाभूमे
mahābhūme |
महाभूमी
mahābhūmī |
महाभूमयः
mahābhūmayaḥ |
Accusative |
महाभूमिम्
mahābhūmim |
महाभूमी
mahābhūmī |
महाभूमीः
mahābhūmīḥ |
Instrumental |
महाभूम्या
mahābhūmyā |
महाभूमिभ्याम्
mahābhūmibhyām |
महाभूमिभिः
mahābhūmibhiḥ |
Dative |
महाभूमये
mahābhūmaye महाभूम्यै mahābhūmyai |
महाभूमिभ्याम्
mahābhūmibhyām |
महाभूमिभ्यः
mahābhūmibhyaḥ |
Ablative |
महाभूमेः
mahābhūmeḥ महाभूम्याः mahābhūmyāḥ |
महाभूमिभ्याम्
mahābhūmibhyām |
महाभूमिभ्यः
mahābhūmibhyaḥ |
Genitive |
महाभूमेः
mahābhūmeḥ महाभूम्याः mahābhūmyāḥ |
महाभूम्योः
mahābhūmyoḥ |
महाभूमीनाम्
mahābhūmīnām |
Locative |
महाभूमौ
mahābhūmau महाभूम्याम् mahābhūmyām |
महाभूम्योः
mahābhūmyoḥ |
महाभूमिषु
mahābhūmiṣu |