Sanskrit tools

Sanskrit declension


Declension of महाभूमि mahābhūmi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभूमिः mahābhūmiḥ
महाभूमी mahābhūmī
महाभूमयः mahābhūmayaḥ
Vocative महाभूमे mahābhūme
महाभूमी mahābhūmī
महाभूमयः mahābhūmayaḥ
Accusative महाभूमिम् mahābhūmim
महाभूमी mahābhūmī
महाभूमीः mahābhūmīḥ
Instrumental महाभूम्या mahābhūmyā
महाभूमिभ्याम् mahābhūmibhyām
महाभूमिभिः mahābhūmibhiḥ
Dative महाभूमये mahābhūmaye
महाभूम्यै mahābhūmyai
महाभूमिभ्याम् mahābhūmibhyām
महाभूमिभ्यः mahābhūmibhyaḥ
Ablative महाभूमेः mahābhūmeḥ
महाभूम्याः mahābhūmyāḥ
महाभूमिभ्याम् mahābhūmibhyām
महाभूमिभ्यः mahābhūmibhyaḥ
Genitive महाभूमेः mahābhūmeḥ
महाभूम्याः mahābhūmyāḥ
महाभूम्योः mahābhūmyoḥ
महाभूमीनाम् mahābhūmīnām
Locative महाभूमौ mahābhūmau
महाभूम्याम् mahābhūmyām
महाभूम्योः mahābhūmyoḥ
महाभूमिषु mahābhūmiṣu