| Singular | Dual | Plural |
Nominative |
महाभैरवम्
mahābhairavam
|
महाभैरवे
mahābhairave
|
महाभैरवाणि
mahābhairavāṇi
|
Vocative |
महाभैरव
mahābhairava
|
महाभैरवे
mahābhairave
|
महाभैरवाणि
mahābhairavāṇi
|
Accusative |
महाभैरवम्
mahābhairavam
|
महाभैरवे
mahābhairave
|
महाभैरवाणि
mahābhairavāṇi
|
Instrumental |
महाभैरवेण
mahābhairaveṇa
|
महाभैरवाभ्याम्
mahābhairavābhyām
|
महाभैरवैः
mahābhairavaiḥ
|
Dative |
महाभैरवाय
mahābhairavāya
|
महाभैरवाभ्याम्
mahābhairavābhyām
|
महाभैरवेभ्यः
mahābhairavebhyaḥ
|
Ablative |
महाभैरवात्
mahābhairavāt
|
महाभैरवाभ्याम्
mahābhairavābhyām
|
महाभैरवेभ्यः
mahābhairavebhyaḥ
|
Genitive |
महाभैरवस्य
mahābhairavasya
|
महाभैरवयोः
mahābhairavayoḥ
|
महाभैरवाणाम्
mahābhairavāṇām
|
Locative |
महाभैरवे
mahābhairave
|
महाभैरवयोः
mahābhairavayoḥ
|
महाभैरवेषु
mahābhairaveṣu
|