| Singular | Dual | Plural |
Nominative |
महाभोगा
mahābhogā
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Vocative |
महाभोगे
mahābhoge
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Accusative |
महाभोगाम्
mahābhogām
|
महाभोगे
mahābhoge
|
महाभोगाः
mahābhogāḥ
|
Instrumental |
महाभोगया
mahābhogayā
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभिः
mahābhogābhiḥ
|
Dative |
महाभोगायै
mahābhogāyai
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभ्यः
mahābhogābhyaḥ
|
Ablative |
महाभोगायाः
mahābhogāyāḥ
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगाभ्यः
mahābhogābhyaḥ
|
Genitive |
महाभोगायाः
mahābhogāyāḥ
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगानाम्
mahābhogānām
|
Locative |
महाभोगायाम्
mahābhogāyām
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगासु
mahābhogāsu
|