Sanskrit tools

Sanskrit declension


Declension of महाभोग mahābhoga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभोगम् mahābhogam
महाभोगे mahābhoge
महाभोगानि mahābhogāni
Vocative महाभोग mahābhoga
महाभोगे mahābhoge
महाभोगानि mahābhogāni
Accusative महाभोगम् mahābhogam
महाभोगे mahābhoge
महाभोगानि mahābhogāni
Instrumental महाभोगेन mahābhogena
महाभोगाभ्याम् mahābhogābhyām
महाभोगैः mahābhogaiḥ
Dative महाभोगाय mahābhogāya
महाभोगाभ्याम् mahābhogābhyām
महाभोगेभ्यः mahābhogebhyaḥ
Ablative महाभोगात् mahābhogāt
महाभोगाभ्याम् mahābhogābhyām
महाभोगेभ्यः mahābhogebhyaḥ
Genitive महाभोगस्य mahābhogasya
महाभोगयोः mahābhogayoḥ
महाभोगानाम् mahābhogānām
Locative महाभोगे mahābhoge
महाभोगयोः mahābhogayoḥ
महाभोगेषु mahābhogeṣu