| Singular | Dual | Plural |
Nominative |
महाभोगः
mahābhogaḥ
|
महाभोगौ
mahābhogau
|
महाभोगाः
mahābhogāḥ
|
Vocative |
महाभोग
mahābhoga
|
महाभोगौ
mahābhogau
|
महाभोगाः
mahābhogāḥ
|
Accusative |
महाभोगम्
mahābhogam
|
महाभोगौ
mahābhogau
|
महाभोगान्
mahābhogān
|
Instrumental |
महाभोगेन
mahābhogena
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगैः
mahābhogaiḥ
|
Dative |
महाभोगाय
mahābhogāya
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगेभ्यः
mahābhogebhyaḥ
|
Ablative |
महाभोगात्
mahābhogāt
|
महाभोगाभ्याम्
mahābhogābhyām
|
महाभोगेभ्यः
mahābhogebhyaḥ
|
Genitive |
महाभोगस्य
mahābhogasya
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगानाम्
mahābhogānām
|
Locative |
महाभोगे
mahābhoge
|
महाभोगयोः
mahābhogayoḥ
|
महाभोगेषु
mahābhogeṣu
|