Sanskrit tools

Sanskrit declension


Declension of महाभोगा mahābhogā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभोगा mahābhogā
महाभोगे mahābhoge
महाभोगाः mahābhogāḥ
Vocative महाभोगे mahābhoge
महाभोगे mahābhoge
महाभोगाः mahābhogāḥ
Accusative महाभोगाम् mahābhogām
महाभोगे mahābhoge
महाभोगाः mahābhogāḥ
Instrumental महाभोगया mahābhogayā
महाभोगाभ्याम् mahābhogābhyām
महाभोगाभिः mahābhogābhiḥ
Dative महाभोगायै mahābhogāyai
महाभोगाभ्याम् mahābhogābhyām
महाभोगाभ्यः mahābhogābhyaḥ
Ablative महाभोगायाः mahābhogāyāḥ
महाभोगाभ्याम् mahābhogābhyām
महाभोगाभ्यः mahābhogābhyaḥ
Genitive महाभोगायाः mahābhogāyāḥ
महाभोगयोः mahābhogayoḥ
महाभोगानाम् mahābhogānām
Locative महाभोगायाम् mahābhogāyām
महाभोगयोः mahābhogayoḥ
महाभोगासु mahābhogāsu