Sanskrit tools

Sanskrit declension


Declension of महाभोगवत् mahābhogavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative महाभोगवान् mahābhogavān
महाभोगवन्तौ mahābhogavantau
महाभोगवन्तः mahābhogavantaḥ
Vocative महाभोगवन् mahābhogavan
महाभोगवन्तौ mahābhogavantau
महाभोगवन्तः mahābhogavantaḥ
Accusative महाभोगवन्तम् mahābhogavantam
महाभोगवन्तौ mahābhogavantau
महाभोगवतः mahābhogavataḥ
Instrumental महाभोगवता mahābhogavatā
महाभोगवद्भ्याम् mahābhogavadbhyām
महाभोगवद्भिः mahābhogavadbhiḥ
Dative महाभोगवते mahābhogavate
महाभोगवद्भ्याम् mahābhogavadbhyām
महाभोगवद्भ्यः mahābhogavadbhyaḥ
Ablative महाभोगवतः mahābhogavataḥ
महाभोगवद्भ्याम् mahābhogavadbhyām
महाभोगवद्भ्यः mahābhogavadbhyaḥ
Genitive महाभोगवतः mahābhogavataḥ
महाभोगवतोः mahābhogavatoḥ
महाभोगवताम् mahābhogavatām
Locative महाभोगवति mahābhogavati
महाभोगवतोः mahābhogavatoḥ
महाभोगवत्सु mahābhogavatsu