| Singular | Dual | Plural |
Nominative |
महाभोगवान्
mahābhogavān
|
महाभोगवन्तौ
mahābhogavantau
|
महाभोगवन्तः
mahābhogavantaḥ
|
Vocative |
महाभोगवन्
mahābhogavan
|
महाभोगवन्तौ
mahābhogavantau
|
महाभोगवन्तः
mahābhogavantaḥ
|
Accusative |
महाभोगवन्तम्
mahābhogavantam
|
महाभोगवन्तौ
mahābhogavantau
|
महाभोगवतः
mahābhogavataḥ
|
Instrumental |
महाभोगवता
mahābhogavatā
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भिः
mahābhogavadbhiḥ
|
Dative |
महाभोगवते
mahābhogavate
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Ablative |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Genitive |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवताम्
mahābhogavatām
|
Locative |
महाभोगवति
mahābhogavati
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवत्सु
mahābhogavatsu
|