| Singular | Dual | Plural |
Nominative |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Vocative |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Accusative |
महाभोगवत्
mahābhogavat
|
महाभोगवती
mahābhogavatī
|
महाभोगवन्ति
mahābhogavanti
|
Instrumental |
महाभोगवता
mahābhogavatā
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भिः
mahābhogavadbhiḥ
|
Dative |
महाभोगवते
mahābhogavate
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Ablative |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवद्भ्याम्
mahābhogavadbhyām
|
महाभोगवद्भ्यः
mahābhogavadbhyaḥ
|
Genitive |
महाभोगवतः
mahābhogavataḥ
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवताम्
mahābhogavatām
|
Locative |
महाभोगवति
mahābhogavati
|
महाभोगवतोः
mahābhogavatoḥ
|
महाभोगवत्सु
mahābhogavatsu
|